Sanskrit tools

Conjugation of भक्ष् bhakṣ , 1U.

Present

Parasmaipada

SingularDualPlural
1 भक्षामि bhakṣāmi
भक्षावस् bhakṣāvas
भक्षामस् bhakṣāmas
2 भक्षसि bhakṣasi
भक्षथस् bhakṣathas
भक्षथ bhakṣatha
3 भक्षति bhakṣati
भक्षतस् bhakṣatas
भक्षन्ति bhakṣanti

Atmanepada

SingularDualPlural
1 भक्षे bhakṣe
भक्षावहे bhakṣāvahe
भक्षामहे bhakṣāmahe
2 भक्षसे bhakṣase
भक्षेथे bhakṣethe
भक्षध्वे bhakṣadhve
3 भक्षते bhakṣate
भक्षेते bhakṣete
भक्षन्ते bhakṣante

Imperfect

Parasmaipada

SingularDualPlural
1 अभक्षम् abhakṣam
अभक्षाव abhakṣāva
अभक्षाम abhakṣāma
2 अभक्षस् abhakṣas
अभक्षतम् abhakṣatam
अभक्षत abhakṣata
3 अभक्षत् abhakṣat
अभक्षताम् abhakṣatām
अभक्षन् abhakṣan

Atmanepada

SingularDualPlural
1 अभक्षे abhakṣe
अभक्षावहि abhakṣāvahi
अभक्षामहि abhakṣāmahi
2 अभक्षथास् abhakṣathās
अभक्षेथाम् abhakṣethām
अभक्षध्वम् abhakṣadhvam
3 अभक्षत abhakṣata
अभक्षेताम् abhakṣetām
अभक्षन्त abhakṣanta

Imperative

Parasmaipada

SingularDualPlural
1 भक्षानि bhakṣāni
भक्षाव bhakṣāva
भक्षाम bhakṣāma
2 भक्ष bhakṣa
भक्षताम् bhakṣatām
भक्षतम् bhakṣatam
भक्षत bhakṣata
3 भक्षतु bhakṣatu
भक्षताम् bhakṣatām
भक्षताम् bhakṣatām
भक्षन्तु bhakṣantu

Atmanepada

SingularDualPlural
1 भक्षै bhakṣai
भक्षावहै bhakṣāvahai
भक्षामहै bhakṣāmahai
2 भक्षस्व bhakṣasva
भक्षेथाम् bhakṣethām
भक्षध्वम् bhakṣadhvam
3 भक्षताम् bhakṣatām
भक्षेताम् bhakṣetām
भक्षन्ताम् bhakṣantām

Potential

Parasmaipada

SingularDualPlural
1 भक्षेयम् bhakṣeyam
भक्षेव bhakṣeva
भक्षेम bhakṣema
2 भक्षेस् bhakṣes
भक्षेतम् bhakṣetam
भक्षेत bhakṣeta
3 भक्षेत् bhakṣet
भक्षेताम् bhakṣetām
भक्षेयुस् bhakṣeyus

Atmanepada

SingularDualPlural
1 भक्षेय bhakṣeya
भक्षेवहि bhakṣevahi
भक्षेमहि bhakṣemahi
2 भक्षेथास् bhakṣethās
भक्षेयाथाम् bhakṣeyāthām
भक्षेध्वम् bhakṣedhvam
3 भक्षेत bhakṣeta
भक्षेयाताम् bhakṣeyātām
भक्षेरन् bhakṣeran