Sanskrit tools

Conjugation of भर्व् bharv , 1P.

Present

Parasmaipada

SingularDualPlural
1 भर्वामि bharvāmi
भर्वावस् bharvāvas
भर्वामस् bharvāmas
2 भर्वसि bharvasi
भर्वथस् bharvathas
भर्वथ bharvatha
3 भर्वति bharvati
भर्वतस् bharvatas
भर्वन्ति bharvanti

Imperfect

Parasmaipada

SingularDualPlural
1 अभर्वम् abharvam
अभर्वाव abharvāva
अभर्वाम abharvāma
2 अभर्वस् abharvas
अभर्वतम् abharvatam
अभर्वत abharvata
3 अभर्वत् abharvat
अभर्वताम् abharvatām
अभर्वन् abharvan

Imperative

Parasmaipada

SingularDualPlural
1 भर्वानि bharvāni
भर्वाव bharvāva
भर्वाम bharvāma
2 भर्व bharva
भर्वताम् bharvatām
भर्वतम् bharvatam
भर्वत bharvata
3 भर्वतु bharvatu
भर्वताम् bharvatām
भर्वताम् bharvatām
भर्वन्तु bharvantu

Potential

Parasmaipada

SingularDualPlural
1 भर्वेयम् bharveyam
भर्वेव bharveva
भर्वेम bharvema
2 भर्वेस् bharves
भर्वेतम् bharvetam
भर्वेत bharveta
3 भर्वेत् bharvet
भर्वेताम् bharvetām
भर्वेयुस् bharveyus