Sanskrit tools

Conjugation of यत् yat , 10U.

Present

Parasmaipada

SingularDualPlural
1 यातयामि yātayāmi
यातयावस् yātayāvas
यातयामस् yātayāmas
2 यातयसि yātayasi
यातयथस् yātayathas
यातयथ yātayatha
3 यातयति yātayati
यातयतस् yātayatas
यातयन्ति yātayanti

Atmanepada

SingularDualPlural
1 यातये yātaye
यातयावहे yātayāvahe
यातयामहे yātayāmahe
2 यातयसे yātayase
यातयेथे yātayethe
यातयध्वे yātayadhve
3 यातयते yātayate
यातयेते yātayete
यातयन्ते yātayante

Imperfect

Parasmaipada

SingularDualPlural
1 अयातयम् ayātayam
अयातयाव ayātayāva
अयातयाम ayātayāma
2 अयातयस् ayātayas
अयातयतम् ayātayatam
अयातयत ayātayata
3 अयातयत् ayātayat
अयातयताम् ayātayatām
अयातयन् ayātayan

Atmanepada

SingularDualPlural
1 अयातये ayātaye
अयातयावहि ayātayāvahi
अयातयामहि ayātayāmahi
2 अयातयथास् ayātayathās
अयातयेथाम् ayātayethām
अयातयध्वम् ayātayadhvam
3 अयातयत ayātayata
अयातयेताम् ayātayetām
अयातयन्त ayātayanta

Imperative

Parasmaipada

SingularDualPlural
1 यातयानि yātayāni
यातयाव yātayāva
यातयाम yātayāma
2 यातय yātaya
यातयताम् yātayatām
यातयतम् yātayatam
यातयत yātayata
3 यातयतु yātayatu
यातयताम् yātayatām
यातयताम् yātayatām
यातयन्तु yātayantu

Atmanepada

SingularDualPlural
1 यातयै yātayai
यातयावहै yātayāvahai
यातयामहै yātayāmahai
2 यातयस्व yātayasva
यातयेथाम् yātayethām
यातयध्वम् yātayadhvam
3 यातयताम् yātayatām
यातयेताम् yātayetām
यातयन्ताम् yātayantām

Potential

Parasmaipada

SingularDualPlural
1 यातयेयम् yātayeyam
यातयेव yātayeva
यातयेम yātayema
2 यातयेस् yātayes
यातयेतम् yātayetam
यातयेत yātayeta
3 यातयेत् yātayet
यातयेताम् yātayetām
यातयेयुस् yātayeyus

Atmanepada

SingularDualPlural
1 यातयेय yātayeya
यातयेवहि yātayevahi
यातयेमहि yātayemahi
2 यातयेथास् yātayethās
यातयेयाथाम् yātayeyāthām
यातयेध्वम् yātayedhvam
3 यातयेत yātayeta
यातयेयाताम् yātayeyātām
यातयेरन् yātayeran