Sanskrit tools

Conjugation of श्लाघ् ślāgh , 1A.

Present

Atmanepada

SingularDualPlural
1 श्लाघे ślāghe
श्लाघावहे ślāghāvahe
श्लाघामहे ślāghāmahe
2 श्लाघसे ślāghase
श्लाघेथे ślāghethe
श्लाघध्वे ślāghadhve
3 श्लाघते ślāghate
श्लाघेते ślāghete
श्लाघन्ते ślāghante

Imperfect

Atmanepada

SingularDualPlural
1 अश्लाघे aślāghe
अश्लाघावहि aślāghāvahi
अश्लाघामहि aślāghāmahi
2 अश्लाघथास् aślāghathās
अश्लाघेथाम् aślāghethām
अश्लाघध्वम् aślāghadhvam
3 अश्लाघत aślāghata
अश्लाघेताम् aślāghetām
अश्लाघन्त aślāghanta

Imperative

Atmanepada

SingularDualPlural
1 श्लाघै ślāghai
श्लाघावहै ślāghāvahai
श्लाघामहै ślāghāmahai
2 श्लाघस्व ślāghasva
श्लाघेथाम् ślāghethām
श्लाघध्वम् ślāghadhvam
3 श्लाघताम् ślāghatām
श्लाघेताम् ślāghetām
श्लाघन्ताम् ślāghantām

Potential

Atmanepada

SingularDualPlural
1 श्लाघेय ślāgheya
श्लाघेवहि ślāghevahi
श्लाघेमहि ślāghemahi
2 श्लाघेथास् ślāghethās
श्लाघेयाथाम् ślāgheyāthām
श्लाघेध्वम् ślāghedhvam
3 श्लाघेत ślāgheta
श्लाघेयाताम् ślāgheyātām
श्लाघेरन् ślāgheran