Sanskrit tools

Conjugation of ष्ठिव् ṣṭhiv , 4P.

Present

Parasmaipada

SingularDualPlural
1 ष्ठीव्यामि ṣṭhīvyāmi
ष्ठीव्यावस् ṣṭhīvyāvas
ष्ठीव्यामस् ṣṭhīvyāmas
2 ष्ठीव्यसि ṣṭhīvyasi
ष्ठीव्यथस् ṣṭhīvyathas
ष्ठीव्यथ ṣṭhīvyatha
3 ष्ठीव्यति ṣṭhīvyati
ष्ठीव्यतस् ṣṭhīvyatas
ष्ठीव्यन्ति ṣṭhīvyanti

Imperfect

Parasmaipada

SingularDualPlural
1 अष्ठीव्यम् aṣṭhīvyam
अष्ठीव्याव aṣṭhīvyāva
अष्ठीव्याम aṣṭhīvyāma
2 अष्ठीव्यस् aṣṭhīvyas
अष्ठीव्यतम् aṣṭhīvyatam
अष्ठीव्यत aṣṭhīvyata
3 अष्ठीव्यत् aṣṭhīvyat
अष्ठीव्यताम् aṣṭhīvyatām
अष्ठीव्यन् aṣṭhīvyan

Imperative

Parasmaipada

SingularDualPlural
1 ष्ठीव्यानि ṣṭhīvyāni
ष्ठीव्याव ṣṭhīvyāva
ष्ठीव्याम ṣṭhīvyāma
2 ष्ठीव्य ṣṭhīvya
ष्ठीव्यताम् ṣṭhīvyatām
ष्ठीव्यतम् ṣṭhīvyatam
ष्ठीव्यत ṣṭhīvyata
3 ष्ठीव्यतु ṣṭhīvyatu
ष्ठीव्यताम् ṣṭhīvyatām
ष्ठीव्यताम् ṣṭhīvyatām
ष्ठीव्यन्तु ṣṭhīvyantu

Potential

Parasmaipada

SingularDualPlural
1 ष्ठीव्येयम् ṣṭhīvyeyam
ष्ठीव्येव ṣṭhīvyeva
ष्ठीव्येम ṣṭhīvyema
2 ष्ठीव्येस् ṣṭhīvyes
ष्ठीव्येतम् ṣṭhīvyetam
ष्ठीव्येत ṣṭhīvyeta
3 ष्ठीव्येत् ṣṭhīvyet
ष्ठीव्येताम् ṣṭhīvyetām
ष्ठीव्येयुस् ṣṭhīvyeyus