Sanskrit tools

Conjugation of ष्ठीव् ṣṭhīv , 1P.

Present

Parasmaipada

SingularDualPlural
1 ष्ठीवामि ṣṭhīvāmi
ष्ठीवावस् ṣṭhīvāvas
ष्ठीवामस् ṣṭhīvāmas
2 ष्ठीवसि ṣṭhīvasi
ष्ठीवथस् ṣṭhīvathas
ष्ठीवथ ṣṭhīvatha
3 ष्ठीवति ṣṭhīvati
ष्ठीवतस् ṣṭhīvatas
ष्ठीवन्ति ṣṭhīvanti

Imperfect

Parasmaipada

SingularDualPlural
1 अष्ठीवम् aṣṭhīvam
अष्ठीवाव aṣṭhīvāva
अष्ठीवाम aṣṭhīvāma
2 अष्ठीवस् aṣṭhīvas
अष्ठीवतम् aṣṭhīvatam
अष्ठीवत aṣṭhīvata
3 अष्ठीवत् aṣṭhīvat
अष्ठीवताम् aṣṭhīvatām
अष्ठीवन् aṣṭhīvan

Imperative

Parasmaipada

SingularDualPlural
1 ष्ठीवानि ṣṭhīvāni
ष्ठीवाव ṣṭhīvāva
ष्ठीवाम ṣṭhīvāma
2 ष्ठीव ṣṭhīva
ष्ठीवताम् ṣṭhīvatām
ष्ठीवतम् ṣṭhīvatam
ष्ठीवत ṣṭhīvata
3 ष्ठीवतु ṣṭhīvatu
ष्ठीवताम् ṣṭhīvatām
ष्ठीवताम् ṣṭhīvatām
ष्ठीवन्तु ṣṭhīvantu

Potential

Parasmaipada

SingularDualPlural
1 ष्ठीवेयम् ṣṭhīveyam
ष्ठीवेव ṣṭhīveva
ष्ठीवेम ṣṭhīvema
2 ष्ठीवेस् ṣṭhīves
ष्ठीवेतम् ṣṭhīvetam
ष्ठीवेत ṣṭhīveta
3 ष्ठीवेत् ṣṭhīvet
ष्ठीवेताम् ṣṭhīvetām
ष्ठीवेयुस् ṣṭhīveyus