Sanskrit tools

Conjugation of ष्वक्क् ṣvakk , 1A.

Present

Atmanepada

SingularDualPlural
1 ष्वक्के ṣvakke
ष्वक्कावहे ṣvakkāvahe
ष्वक्कामहे ṣvakkāmahe
2 ष्वक्कसे ṣvakkase
ष्वक्केथे ṣvakkethe
ष्वक्कध्वे ṣvakkadhve
3 ष्वक्कते ṣvakkate
ष्वक्केते ṣvakkete
ष्वक्कन्ते ṣvakkante

Imperfect

Atmanepada

SingularDualPlural
1 अष्वक्के aṣvakke
अष्वक्कावहि aṣvakkāvahi
अष्वक्कामहि aṣvakkāmahi
2 अष्वक्कथास् aṣvakkathās
अष्वक्केथाम् aṣvakkethām
अष्वक्कध्वम् aṣvakkadhvam
3 अष्वक्कत aṣvakkata
अष्वक्केताम् aṣvakketām
अष्वक्कन्त aṣvakkanta

Imperative

Atmanepada

SingularDualPlural
1 ष्वक्कै ṣvakkai
ष्वक्कावहै ṣvakkāvahai
ष्वक्कामहै ṣvakkāmahai
2 ष्वक्कस्व ṣvakkasva
ष्वक्केथाम् ṣvakkethām
ष्वक्कध्वम् ṣvakkadhvam
3 ष्वक्कताम् ṣvakkatām
ष्वक्केताम् ṣvakketām
ष्वक्कन्ताम् ṣvakkantām

Potential

Atmanepada

SingularDualPlural
1 ष्वक्केय ṣvakkeya
ष्वक्केवहि ṣvakkevahi
ष्वक्केमहि ṣvakkemahi
2 ष्वक्केथास् ṣvakkethās
ष्वक्केयाथाम् ṣvakkeyāthām
ष्वक्केध्वम् ṣvakkedhvam
3 ष्वक्केत ṣvakketa
ष्वक्केयाताम् ṣvakkeyātām
ष्वक्केरन् ṣvakkeran