Sanskrit tools

Conjugation of ष्वष्क् ṣvaṣk , 1P.

Present

Parasmaipada

SingularDualPlural
1 ष्वष्कामि ṣvaṣkāmi
ष्वष्कावस् ṣvaṣkāvas
ष्वष्कामस् ṣvaṣkāmas
2 ष्वष्कसि ṣvaṣkasi
ष्वष्कथस् ṣvaṣkathas
ष्वष्कथ ṣvaṣkatha
3 ष्वष्कति ṣvaṣkati
ष्वष्कतस् ṣvaṣkatas
ष्वष्कन्ति ṣvaṣkanti

Imperfect

Parasmaipada

SingularDualPlural
1 अष्वष्कम् aṣvaṣkam
अष्वष्काव aṣvaṣkāva
अष्वष्काम aṣvaṣkāma
2 अष्वष्कस् aṣvaṣkas
अष्वष्कतम् aṣvaṣkatam
अष्वष्कत aṣvaṣkata
3 अष्वष्कत् aṣvaṣkat
अष्वष्कताम् aṣvaṣkatām
अष्वष्कन् aṣvaṣkan

Imperative

Parasmaipada

SingularDualPlural
1 ष्वष्कानि ṣvaṣkāni
ष्वष्काव ṣvaṣkāva
ष्वष्काम ṣvaṣkāma
2 ष्वष्क ṣvaṣka
ष्वष्कताम् ṣvaṣkatām
ष्वष्कतम् ṣvaṣkatam
ष्वष्कत ṣvaṣkata
3 ष्वष्कतु ṣvaṣkatu
ष्वष्कताम् ṣvaṣkatām
ष्वष्कताम् ṣvaṣkatām
ष्वष्कन्तु ṣvaṣkantu

Potential

Parasmaipada

SingularDualPlural
1 ष्वष्केयम् ṣvaṣkeyam
ष्वष्केव ṣvaṣkeva
ष्वष्केम ṣvaṣkema
2 ष्वष्केस् ṣvaṣkes
ष्वष्केतम् ṣvaṣketam
ष्वष्केत ṣvaṣketa
3 ष्वष्केत् ṣvaṣket
ष्वष्केताम् ṣvaṣketām
ष्वष्केयुस् ṣvaṣkeyus