Sanskrit tools

Conjugation of ष्वष्क् ṣvaṣk , 1A.

Present

Atmanepada

SingularDualPlural
1 ष्वष्के ṣvaṣke
ष्वष्कावहे ṣvaṣkāvahe
ष्वष्कामहे ṣvaṣkāmahe
2 ष्वष्कसे ṣvaṣkase
ष्वष्केथे ṣvaṣkethe
ष्वष्कध्वे ṣvaṣkadhve
3 ष्वष्कते ṣvaṣkate
ष्वष्केते ṣvaṣkete
ष्वष्कन्ते ṣvaṣkante

Imperfect

Atmanepada

SingularDualPlural
1 अष्वष्के aṣvaṣke
अष्वष्कावहि aṣvaṣkāvahi
अष्वष्कामहि aṣvaṣkāmahi
2 अष्वष्कथास् aṣvaṣkathās
अष्वष्केथाम् aṣvaṣkethām
अष्वष्कध्वम् aṣvaṣkadhvam
3 अष्वष्कत aṣvaṣkata
अष्वष्केताम् aṣvaṣketām
अष्वष्कन्त aṣvaṣkanta

Imperative

Atmanepada

SingularDualPlural
1 ष्वष्कै ṣvaṣkai
ष्वष्कावहै ṣvaṣkāvahai
ष्वष्कामहै ṣvaṣkāmahai
2 ष्वष्कस्व ṣvaṣkasva
ष्वष्केथाम् ṣvaṣkethām
ष्वष्कध्वम् ṣvaṣkadhvam
3 ष्वष्कताम् ṣvaṣkatām
ष्वष्केताम् ṣvaṣketām
ष्वष्कन्ताम् ṣvaṣkantām

Potential

Atmanepada

SingularDualPlural
1 ष्वष्केय ṣvaṣkeya
ष्वष्केवहि ṣvaṣkevahi
ष्वष्केमहि ṣvaṣkemahi
2 ष्वष्केथास् ṣvaṣkethās
ष्वष्केयाथाम् ṣvaṣkeyāthām
ष्वष्केध्वम् ṣvaṣkedhvam
3 ष्वष्केत ṣvaṣketa
ष्वष्केयाताम् ṣvaṣkeyātām
ष्वष्केरन् ṣvaṣkeran