Sanskrit tools

Conjugation of गवेष् gaveṣ , 1A.

Present

Atmanepada

SingularDualPlural
1 गवेषे gaveṣe
गवेषावहे gaveṣāvahe
गवेषामहे gaveṣāmahe
2 गवेषसे gaveṣase
गवेषेथे gaveṣethe
गवेषध्वे gaveṣadhve
3 गवेषते gaveṣate
गवेषेते gaveṣete
गवेषन्ते gaveṣante

Imperfect

Atmanepada

SingularDualPlural
1 अगवेषे agaveṣe
अगवेषावहि agaveṣāvahi
अगवेषामहि agaveṣāmahi
2 अगवेषथास् agaveṣathās
अगवेषेथाम् agaveṣethām
अगवेषध्वम् agaveṣadhvam
3 अगवेषत agaveṣata
अगवेषेताम् agaveṣetām
अगवेषन्त agaveṣanta

Imperative

Atmanepada

SingularDualPlural
1 गवेषै gaveṣai
गवेषावहै gaveṣāvahai
गवेषामहै gaveṣāmahai
2 गवेषस्व gaveṣasva
गवेषेथाम् gaveṣethām
गवेषध्वम् gaveṣadhvam
3 गवेषताम् gaveṣatām
गवेषेताम् gaveṣetām
गवेषन्ताम् gaveṣantām

Potential

Atmanepada

SingularDualPlural
1 गवेषेय gaveṣeya
गवेषेवहि gaveṣevahi
गवेषेमहि gaveṣemahi
2 गवेषेथास् gaveṣethās
गवेषेयाथाम् gaveṣeyāthām
गवेषेध्वम् gaveṣedhvam
3 गवेषेत gaveṣeta
गवेषेयाताम् gaveṣeyātām
गवेषेरन् gaveṣeran