Sanskrit tools

Conjugation of जप् jap , 1A.

Present

Atmanepada

SingularDualPlural
1 जपे jape
जपावहे japāvahe
जपामहे japāmahe
2 जपसे japase
जपेथे japethe
जपध्वे japadhve
3 जपते japate
जपेते japete
जपन्ते japante

Imperfect

Atmanepada

SingularDualPlural
1 अजपे ajape
अजपावहि ajapāvahi
अजपामहि ajapāmahi
2 अजपथास् ajapathās
अजपेथाम् ajapethām
अजपध्वम् ajapadhvam
3 अजपत ajapata
अजपेताम् ajapetām
अजपन्त ajapanta

Imperative

Atmanepada

SingularDualPlural
1 जपै japai
जपावहै japāvahai
जपामहै japāmahai
2 जपस्व japasva
जपेथाम् japethām
जपध्वम् japadhvam
3 जपताम् japatām
जपेताम् japetām
जपन्ताम् japantām

Potential

Atmanepada

SingularDualPlural
1 जपेय japeya
जपेवहि japevahi
जपेमहि japemahi
2 जपेथास् japethās
जपेयाथाम् japeyāthām
जपेध्वम् japedhvam
3 जपेत japeta
जपेयाताम् japeyātām
जपेरन् japeran