Sanskrit tools

Conjugation of जूष् jūṣ , 1P.

Present

Parasmaipada

SingularDualPlural
1 जूषामि jūṣāmi
जूषावस् jūṣāvas
जूषामस् jūṣāmas
2 जूषसि jūṣasi
जूषथस् jūṣathas
जूषथ jūṣatha
3 जूषति jūṣati
जूषतस् jūṣatas
जूषन्ति jūṣanti

Imperfect

Parasmaipada

SingularDualPlural
1 अजूषम् ajūṣam
अजूषाव ajūṣāva
अजूषाम ajūṣāma
2 अजूषस् ajūṣas
अजूषतम् ajūṣatam
अजूषत ajūṣata
3 अजूषत् ajūṣat
अजूषताम् ajūṣatām
अजूषन् ajūṣan

Imperative

Parasmaipada

SingularDualPlural
1 जूषानि jūṣāni
जूषाव jūṣāva
जूषाम jūṣāma
2 जूष jūṣa
जूषताम् jūṣatām
जूषतम् jūṣatam
जूषत jūṣata
3 जूषतु jūṣatu
जूषताम् jūṣatām
जूषताम् jūṣatām
जूषन्तु jūṣantu

Potential

Parasmaipada

SingularDualPlural
1 जूषेयम् jūṣeyam
जूषेव jūṣeva
जूषेम jūṣema
2 जूषेस् jūṣes
जूषेतम् jūṣetam
जूषेत jūṣeta
3 जूषेत् jūṣet
जूषेताम् jūṣetām
जूषेयुस् jūṣeyus