Sanskrit tools

Conjugation of तन् tan , 8U.

Present

Parasmaipada

SingularDualPlural
1 तनोमि tanomi
तनुवस् tanuvas
तन्वस् tanvas
तनुमस् tanumas
तन्मस् tanmas
2 तनोषि tanoṣi
तनुथस् tanuthas
तनुथ tanutha
3 तनोति tanoti
तनुतस् tanutas
तन्वन्ति tanvanti

Atmanepada

SingularDualPlural
1 तन्वे tanve
तनुवहे tanuvahe
तन्वहे tanvahe
तनुमहे tanumahe
तन्महे tanmahe
2 तनुषे tanuṣe
तन्वाथे tanvāthe
तनुध्वे tanudhve
3 तनुते tanute
तन्वाते tanvāte
तन्वते tanvate

Imperfect

Parasmaipada

SingularDualPlural
1 अतनवम् atanavam
अतनुव atanuva
अतन्व atanva
अतनुम atanuma
अतन्म atanma
2 अतनोस् atanos
अतनुतम् atanutam
अतनुत atanuta
3 अतनोत् atanot
अतनुताम् atanutām
अतन्वन् atanvan

Atmanepada

SingularDualPlural
1 अतन्वि atanvi
अतनुवहि atanuvahi
अतन्वहि atanvahi
अतनुमहि atanumahi
अतन्महि atanmahi
2 अतनुथास् atanuthās
अतन्वाथाम् atanvāthām
अतनुध्वम् atanudhvam
3 अतनुत atanuta
अतन्वाताम् atanvātām
अतन्वत atanvata

Imperative

Parasmaipada

SingularDualPlural
1 तनवानि tanavāni
तनवाव tanavāva
तनवाम tanavāma
2 तनु tanu
तनुतम् tanutam
तनुत tanuta
3 तनोतु tanotu
तनोताम् tanotām
तनुताम् tanutām
तन्वन्तु tanvantu

Atmanepada

SingularDualPlural
1 तनवै tanavai
तनवावहै tanavāvahai
तनवामहै tanavāmahai
2 तनुष्व tanuṣva
तन्वाथाम् tanvāthām
तनुध्वम् tanudhvam
3 तनुताम् tanutām
तन्वाताम् tanvātām
तन्वताम् tanvatām

Potential

Parasmaipada

SingularDualPlural
1 तनुयाम् tanuyām
तनुयाव tanuyāva
तनुयाम tanuyāma
2 तनुयास् tanuyās
तनुयातम् tanuyātam
तनुयात tanuyāta
3 तनुयात् tanuyāt
तनुयाताम् tanuyātām
तनुयुस् tanuyus

Atmanepada

SingularDualPlural
1 तन्वीय tanvīya
तन्वीवहि tanvīvahi
तन्वीमहि tanvīmahi
2 तन्वीथास् tanvīthās
तन्वीयाथाम् tanvīyāthām
तन्वीध्वम् tanvīdhvam
3 तन्वीत tanvīta
तन्वीयाताम् tanvīyātām
तन्वीरन् tanvīran