Sanskrit tools

Conjugation of दभ् dabh , 5A.

Present

Atmanepada

SingularDualPlural
1 दभ्नुवे dabhnuve
दभ्नुवहे dabhnuvahe
दभ्नुमहे dabhnumahe
2 दभ्नुषे dabhnuṣe
दभ्नुवाथे dabhnuvāthe
दभ्नुध्वे dabhnudhve
3 दभ्नुते dabhnute
दभ्नुवाते dabhnuvāte
दभ्नुवते dabhnuvate

Imperfect

Atmanepada

SingularDualPlural
1 अदभ्नुवि adabhnuvi
अदभ्नुवहि adabhnuvahi
अदभ्नुमहि adabhnumahi
2 अदभ्नुथास् adabhnuthās
अदभ्नुवाथाम् adabhnuvāthām
अदभ्नुध्वम् adabhnudhvam
3 अदभ्नुत adabhnuta
अदभ्नुवाताम् adabhnuvātām
अदभ्नुवत adabhnuvata

Imperative

Atmanepada

SingularDualPlural
1 दभ्नवै dabhnavai
दभ्नवावहै dabhnavāvahai
दभ्नवामहै dabhnavāmahai
2 दभ्नुष्व dabhnuṣva
दभ्नुवाथाम् dabhnuvāthām
दभ्नुध्वम् dabhnudhvam
3 दभ्नुताम् dabhnutām
दभ्नुवाताम् dabhnuvātām
दभ्नुवताम् dabhnuvatām

Potential

Atmanepada

SingularDualPlural
1 दभ्नुवीय dabhnuvīya
दभ्नुवीवहि dabhnuvīvahi
दभ्नुवीमहि dabhnuvīmahi
2 दभ्नुवीथास् dabhnuvīthās
दभ्नुवीयाथाम् dabhnuvīyāthām
दभ्नुवीध्वम् dabhnuvīdhvam
3 दभ्नुवीत dabhnuvīta
दभ्नुवीयाताम् dabhnuvīyātām
दभ्नुवीरन् dabhnuvīran