Sanskrit tools

Conjugation of नड् naḍ , 10P.

Present

Parasmaipada

SingularDualPlural
1 नाडयामि nāḍayāmi
नाडयावस् nāḍayāvas
नाडयामस् nāḍayāmas
2 नाडयसि nāḍayasi
नाडयथस् nāḍayathas
नाडयथ nāḍayatha
3 नाडयति nāḍayati
नाडयतस् nāḍayatas
नाडयन्ति nāḍayanti

Imperfect

Parasmaipada

SingularDualPlural
1 अनाडयम् anāḍayam
अनाडयाव anāḍayāva
अनाडयाम anāḍayāma
2 अनाडयस् anāḍayas
अनाडयतम् anāḍayatam
अनाडयत anāḍayata
3 अनाडयत् anāḍayat
अनाडयताम् anāḍayatām
अनाडयन् anāḍayan

Imperative

Parasmaipada

SingularDualPlural
1 नाडयानि nāḍayāni
नाडयाव nāḍayāva
नाडयाम nāḍayāma
2 नाडय nāḍaya
नाडयताम् nāḍayatām
नाडयतम् nāḍayatam
नाडयत nāḍayata
3 नाडयतु nāḍayatu
नाडयताम् nāḍayatām
नाडयताम् nāḍayatām
नाडयन्तु nāḍayantu

Potential

Parasmaipada

SingularDualPlural
1 नाडयेयम् nāḍayeyam
नाडयेव nāḍayeva
नाडयेम nāḍayema
2 नाडयेस् nāḍayes
नाडयेतम् nāḍayetam
नाडयेत nāḍayeta
3 नाडयेत् nāḍayet
नाडयेताम् nāḍayetām
नाडयेयुस् nāḍayeyus