Sanskrit tools

Conjugation of नाध् nādh , 1A.

Present

Atmanepada

SingularDualPlural
1 नाधे nādhe
नाधावहे nādhāvahe
नाधामहे nādhāmahe
2 नाधसे nādhase
नाधेथे nādhethe
नाधध्वे nādhadhve
3 नाधते nādhate
नाधेते nādhete
नाधन्ते nādhante

Imperfect

Atmanepada

SingularDualPlural
1 अनाधे anādhe
अनाधावहि anādhāvahi
अनाधामहि anādhāmahi
2 अनाधथास् anādhathās
अनाधेथाम् anādhethām
अनाधध्वम् anādhadhvam
3 अनाधत anādhata
अनाधेताम् anādhetām
अनाधन्त anādhanta

Imperative

Atmanepada

SingularDualPlural
1 नाधै nādhai
नाधावहै nādhāvahai
नाधामहै nādhāmahai
2 नाधस्व nādhasva
नाधेथाम् nādhethām
नाधध्वम् nādhadhvam
3 नाधताम् nādhatām
नाधेताम् nādhetām
नाधन्ताम् nādhantām

Potential

Atmanepada

SingularDualPlural
1 नाधेय nādheya
नाधेवहि nādhevahi
नाधेमहि nādhemahi
2 नाधेथास् nādhethās
नाधेयाथाम् nādheyāthām
नाधेध्वम् nādhedhvam
3 नाधेत nādheta
नाधेयाताम् nādheyātām
नाधेरन् nādheran