Sanskrit tools
Conjugation of नाध्
nādh
,
1A.
Present
Atmanepada
| Singular | Dual | Plural |
1 |
नाधे
nādhe
|
नाधावहे
nādhāvahe
|
नाधामहे
nādhāmahe
|
2 |
नाधसे
nādhase
|
नाधेथे
nādhethe
|
नाधध्वे
nādhadhve
|
3 |
नाधते
nādhate
|
नाधेते
nādhete
|
नाधन्ते
nādhante
|
Imperfect
Atmanepada
| Singular | Dual | Plural |
1 |
अनाधे
anādhe
|
अनाधावहि
anādhāvahi
|
अनाधामहि
anādhāmahi
|
2 |
अनाधथास्
anādhathās
|
अनाधेथाम्
anādhethām
|
अनाधध्वम्
anādhadhvam
|
3 |
अनाधत
anādhata
|
अनाधेताम्
anādhetām
|
अनाधन्त
anādhanta
|
Imperative
Atmanepada
| Singular | Dual | Plural |
1 |
नाधै
nādhai
|
नाधावहै
nādhāvahai
|
नाधामहै
nādhāmahai
|
2 |
नाधस्व
nādhasva
|
नाधेथाम्
nādhethām
|
नाधध्वम्
nādhadhvam
|
3 |
नाधताम्
nādhatām
|
नाधेताम्
nādhetām
|
नाधन्ताम्
nādhantām
|
Potential
Atmanepada
| Singular | Dual | Plural |
1 |
नाधेय
nādheya
|
नाधेवहि
nādhevahi
|
नाधेमहि
nādhemahi
|
2 |
नाधेथास्
nādhethās
|
नाधेयाथाम्
nādheyāthām
|
नाधेध्वम्
nādhedhvam
|
3 |
नाधेत
nādheta
|
नाधेयाताम्
nādheyātām
|
नाधेरन्
nādheran
|