Sanskrit tools

Conjugation of पञ्च् pañc , 1U.

Present

Parasmaipada

SingularDualPlural
1 पञ्चामि pañcāmi
पञ्चावस् pañcāvas
पञ्चामस् pañcāmas
2 पञ्चसि pañcasi
पञ्चथस् pañcathas
पञ्चथ pañcatha
3 पञ्चति pañcati
पञ्चतस् pañcatas
पञ्चन्ति pañcanti

Atmanepada

SingularDualPlural
1 पञ्चे pañce
पञ्चावहे pañcāvahe
पञ्चामहे pañcāmahe
2 पञ्चसे pañcase
पञ्चेथे pañcethe
पञ्चध्वे pañcadhve
3 पञ्चते pañcate
पञ्चेते pañcete
पञ्चन्ते pañcante

Imperfect

Parasmaipada

SingularDualPlural
1 अपञ्चम् apañcam
अपञ्चाव apañcāva
अपञ्चाम apañcāma
2 अपञ्चस् apañcas
अपञ्चतम् apañcatam
अपञ्चत apañcata
3 अपञ्चत् apañcat
अपञ्चताम् apañcatām
अपञ्चन् apañcan

Atmanepada

SingularDualPlural
1 अपञ्चे apañce
अपञ्चावहि apañcāvahi
अपञ्चामहि apañcāmahi
2 अपञ्चथास् apañcathās
अपञ्चेथाम् apañcethām
अपञ्चध्वम् apañcadhvam
3 अपञ्चत apañcata
अपञ्चेताम् apañcetām
अपञ्चन्त apañcanta

Imperative

Parasmaipada

SingularDualPlural
1 पञ्चानि pañcāni
पञ्चाव pañcāva
पञ्चाम pañcāma
2 पञ्च pañca
पञ्चताम् pañcatām
पञ्चतम् pañcatam
पञ्चत pañcata
3 पञ्चतु pañcatu
पञ्चताम् pañcatām
पञ्चताम् pañcatām
पञ्चन्तु pañcantu

Atmanepada

SingularDualPlural
1 पञ्चै pañcai
पञ्चावहै pañcāvahai
पञ्चामहै pañcāmahai
2 पञ्चस्व pañcasva
पञ्चेथाम् pañcethām
पञ्चध्वम् pañcadhvam
3 पञ्चताम् pañcatām
पञ्चेताम् pañcetām
पञ्चन्ताम् pañcantām

Potential

Parasmaipada

SingularDualPlural
1 पञ्चेयम् pañceyam
पञ्चेव pañceva
पञ्चेम pañcema
2 पञ्चेस् pañces
पञ्चेतम् pañcetam
पञ्चेत pañceta
3 पञ्चेत् pañcet
पञ्चेताम् pañcetām
पञ्चेयुस् pañceyus

Atmanepada

SingularDualPlural
1 पञ्चेय pañceya
पञ्चेवहि pañcevahi
पञ्चेमहि pañcemahi
2 पञ्चेथास् pañcethās
पञ्चेयाथाम् pañceyāthām
पञ्चेध्वम् pañcedhvam
3 पञ्चेत pañceta
पञ्चेयाताम् pañceyātām
पञ्चेरन् pañceran