Sanskrit tools

Conjugation of पष् paṣ , 10P.

Present

Parasmaipada

SingularDualPlural
1 पाषयामि pāṣayāmi
पाषयावस् pāṣayāvas
पाषयामस् pāṣayāmas
2 पाषयसि pāṣayasi
पाषयथस् pāṣayathas
पाषयथ pāṣayatha
3 पाषयति pāṣayati
पाषयतस् pāṣayatas
पाषयन्ति pāṣayanti

Imperfect

Parasmaipada

SingularDualPlural
1 अपाषयम् apāṣayam
अपाषयाव apāṣayāva
अपाषयाम apāṣayāma
2 अपाषयस् apāṣayas
अपाषयतम् apāṣayatam
अपाषयत apāṣayata
3 अपाषयत् apāṣayat
अपाषयताम् apāṣayatām
अपाषयन् apāṣayan

Imperative

Parasmaipada

SingularDualPlural
1 पाषयानि pāṣayāni
पाषयाव pāṣayāva
पाषयाम pāṣayāma
2 पाषय pāṣaya
पाषयताम् pāṣayatām
पाषयतम् pāṣayatam
पाषयत pāṣayata
3 पाषयतु pāṣayatu
पाषयताम् pāṣayatām
पाषयताम् pāṣayatām
पाषयन्तु pāṣayantu

Potential

Parasmaipada

SingularDualPlural
1 पाषयेयम् pāṣayeyam
पाषयेव pāṣayeva
पाषयेम pāṣayema
2 पाषयेस् pāṣayes
पाषयेतम् pāṣayetam
पाषयेत pāṣayeta
3 पाषयेत् pāṣayet
पाषयेताम् pāṣayetām
पाषयेयुस् pāṣayeyus