Sanskrit tools

Sanskrit declension


Declension of अंशप्रदान aṁśapradāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंशप्रदानम् aṁśapradānam
अंशप्रदाने aṁśapradāne
अंशप्रदानानि aṁśapradānāni
Vocative अंशप्रदान aṁśapradāna
अंशप्रदाने aṁśapradāne
अंशप्रदानानि aṁśapradānāni
Accusative अंशप्रदानम् aṁśapradānam
अंशप्रदाने aṁśapradāne
अंशप्रदानानि aṁśapradānāni
Instrumental अंशप्रदानेन aṁśapradānena
अंशप्रदानाभ्याम् aṁśapradānābhyām
अंशप्रदानैः aṁśapradānaiḥ
Dative अंशप्रदानाय aṁśapradānāya
अंशप्रदानाभ्याम् aṁśapradānābhyām
अंशप्रदानेभ्यः aṁśapradānebhyaḥ
Ablative अंशप्रदानात् aṁśapradānāt
अंशप्रदानाभ्याम् aṁśapradānābhyām
अंशप्रदानेभ्यः aṁśapradānebhyaḥ
Genitive अंशप्रदानस्य aṁśapradānasya
अंशप्रदानयोः aṁśapradānayoḥ
अंशप्रदानानाम् aṁśapradānānām
Locative अंशप्रदाने aṁśapradāne
अंशप्रदानयोः aṁśapradānayoḥ
अंशप्रदानेषु aṁśapradāneṣu