Sanskrit tools

Sanskrit declension


Declension of तुल्यवृत्ति tulyavṛtti, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुल्यवृत्ति tulyavṛtti
तुल्यवृत्तिनी tulyavṛttinī
तुल्यवृत्तीनि tulyavṛttīni
Vocative तुल्यवृत्ते tulyavṛtte
तुल्यवृत्ति tulyavṛtti
तुल्यवृत्तिनी tulyavṛttinī
तुल्यवृत्तीनि tulyavṛttīni
Accusative तुल्यवृत्ति tulyavṛtti
तुल्यवृत्तिनी tulyavṛttinī
तुल्यवृत्तीनि tulyavṛttīni
Instrumental तुल्यवृत्तिना tulyavṛttinā
तुल्यवृत्तिभ्याम् tulyavṛttibhyām
तुल्यवृत्तिभिः tulyavṛttibhiḥ
Dative तुल्यवृत्तिने tulyavṛttine
तुल्यवृत्तिभ्याम् tulyavṛttibhyām
तुल्यवृत्तिभ्यः tulyavṛttibhyaḥ
Ablative तुल्यवृत्तिनः tulyavṛttinaḥ
तुल्यवृत्तिभ्याम् tulyavṛttibhyām
तुल्यवृत्तिभ्यः tulyavṛttibhyaḥ
Genitive तुल्यवृत्तिनः tulyavṛttinaḥ
तुल्यवृत्तिनोः tulyavṛttinoḥ
तुल्यवृत्तीनाम् tulyavṛttīnām
Locative तुल्यवृत्तिनि tulyavṛttini
तुल्यवृत्तिनोः tulyavṛttinoḥ
तुल्यवृत्तिषु tulyavṛttiṣu