Singular | Dual | Plural | |
Nominative |
तुल्यशुद्धिः
tulyaśuddhiḥ |
तुल्यशुद्धी
tulyaśuddhī |
तुल्यशुद्धयः
tulyaśuddhayaḥ |
Vocative |
तुल्यशुद्धे
tulyaśuddhe |
तुल्यशुद्धी
tulyaśuddhī |
तुल्यशुद्धयः
tulyaśuddhayaḥ |
Accusative |
तुल्यशुद्धिम्
tulyaśuddhim |
तुल्यशुद्धी
tulyaśuddhī |
तुल्यशुद्धीः
tulyaśuddhīḥ |
Instrumental |
तुल्यशुद्ध्या
tulyaśuddhyā |
तुल्यशुद्धिभ्याम्
tulyaśuddhibhyām |
तुल्यशुद्धिभिः
tulyaśuddhibhiḥ |
Dative |
तुल्यशुद्धये
tulyaśuddhaye तुल्यशुद्ध्यै tulyaśuddhyai |
तुल्यशुद्धिभ्याम्
tulyaśuddhibhyām |
तुल्यशुद्धिभ्यः
tulyaśuddhibhyaḥ |
Ablative |
तुल्यशुद्धेः
tulyaśuddheḥ तुल्यशुद्ध्याः tulyaśuddhyāḥ |
तुल्यशुद्धिभ्याम्
tulyaśuddhibhyām |
तुल्यशुद्धिभ्यः
tulyaśuddhibhyaḥ |
Genitive |
तुल्यशुद्धेः
tulyaśuddheḥ तुल्यशुद्ध्याः tulyaśuddhyāḥ |
तुल्यशुद्ध्योः
tulyaśuddhyoḥ |
तुल्यशुद्धीनाम्
tulyaśuddhīnām |
Locative |
तुल्यशुद्धौ
tulyaśuddhau तुल्यशुद्ध्याम् tulyaśuddhyām |
तुल्यशुद्ध्योः
tulyaśuddhyoḥ |
तुल्यशुद्धिषु
tulyaśuddhiṣu |