Sanskrit tools

Sanskrit declension


Declension of तुल्यशोधन tulyaśodhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुल्यशोधनम् tulyaśodhanam
तुल्यशोधने tulyaśodhane
तुल्यशोधनानि tulyaśodhanāni
Vocative तुल्यशोधन tulyaśodhana
तुल्यशोधने tulyaśodhane
तुल्यशोधनानि tulyaśodhanāni
Accusative तुल्यशोधनम् tulyaśodhanam
तुल्यशोधने tulyaśodhane
तुल्यशोधनानि tulyaśodhanāni
Instrumental तुल्यशोधनेन tulyaśodhanena
तुल्यशोधनाभ्याम् tulyaśodhanābhyām
तुल्यशोधनैः tulyaśodhanaiḥ
Dative तुल्यशोधनाय tulyaśodhanāya
तुल्यशोधनाभ्याम् tulyaśodhanābhyām
तुल्यशोधनेभ्यः tulyaśodhanebhyaḥ
Ablative तुल्यशोधनात् tulyaśodhanāt
तुल्यशोधनाभ्याम् tulyaśodhanābhyām
तुल्यशोधनेभ्यः tulyaśodhanebhyaḥ
Genitive तुल्यशोधनस्य tulyaśodhanasya
तुल्यशोधनयोः tulyaśodhanayoḥ
तुल्यशोधनानाम् tulyaśodhanānām
Locative तुल्यशोधने tulyaśodhane
तुल्यशोधनयोः tulyaśodhanayoḥ
तुल्यशोधनेषु tulyaśodhaneṣu