| Singular | Dual | Plural |
Nominative |
तुल्याकृतिः
tulyākṛtiḥ
|
तुल्याकृती
tulyākṛtī
|
तुल्याकृतयः
tulyākṛtayaḥ
|
Vocative |
तुल्याकृते
tulyākṛte
|
तुल्याकृती
tulyākṛtī
|
तुल्याकृतयः
tulyākṛtayaḥ
|
Accusative |
तुल्याकृतिम्
tulyākṛtim
|
तुल्याकृती
tulyākṛtī
|
तुल्याकृतीन्
tulyākṛtīn
|
Instrumental |
तुल्याकृतिना
tulyākṛtinā
|
तुल्याकृतिभ्याम्
tulyākṛtibhyām
|
तुल्याकृतिभिः
tulyākṛtibhiḥ
|
Dative |
तुल्याकृतये
tulyākṛtaye
|
तुल्याकृतिभ्याम्
tulyākṛtibhyām
|
तुल्याकृतिभ्यः
tulyākṛtibhyaḥ
|
Ablative |
तुल्याकृतेः
tulyākṛteḥ
|
तुल्याकृतिभ्याम्
tulyākṛtibhyām
|
तुल्याकृतिभ्यः
tulyākṛtibhyaḥ
|
Genitive |
तुल्याकृतेः
tulyākṛteḥ
|
तुल्याकृत्योः
tulyākṛtyoḥ
|
तुल्याकृतीनाम्
tulyākṛtīnām
|
Locative |
तुल्याकृतौ
tulyākṛtau
|
तुल्याकृत्योः
tulyākṛtyoḥ
|
तुल्याकृतिषु
tulyākṛtiṣu
|