| Singular | Dual | Plural |
Nominative |
तुल्यावस्थः
tulyāvasthaḥ
|
तुल्यावस्थौ
tulyāvasthau
|
तुल्यावस्थाः
tulyāvasthāḥ
|
Vocative |
तुल्यावस्थ
tulyāvastha
|
तुल्यावस्थौ
tulyāvasthau
|
तुल्यावस्थाः
tulyāvasthāḥ
|
Accusative |
तुल्यावस्थम्
tulyāvastham
|
तुल्यावस्थौ
tulyāvasthau
|
तुल्यावस्थान्
tulyāvasthān
|
Instrumental |
तुल्यावस्थेन
tulyāvasthena
|
तुल्यावस्थाभ्याम्
tulyāvasthābhyām
|
तुल्यावस्थैः
tulyāvasthaiḥ
|
Dative |
तुल्यावस्थाय
tulyāvasthāya
|
तुल्यावस्थाभ्याम्
tulyāvasthābhyām
|
तुल्यावस्थेभ्यः
tulyāvasthebhyaḥ
|
Ablative |
तुल्यावस्थात्
tulyāvasthāt
|
तुल्यावस्थाभ्याम्
tulyāvasthābhyām
|
तुल्यावस्थेभ्यः
tulyāvasthebhyaḥ
|
Genitive |
तुल्यावस्थस्य
tulyāvasthasya
|
तुल्यावस्थयोः
tulyāvasthayoḥ
|
तुल्यावस्थानाम्
tulyāvasthānām
|
Locative |
तुल्यावस्थे
tulyāvasthe
|
तुल्यावस्थयोः
tulyāvasthayoḥ
|
तुल्यावस्थेषु
tulyāvastheṣu
|