Sanskrit tools

Sanskrit declension


Declension of तुल्यावस्थ tulyāvastha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुल्यावस्थम् tulyāvastham
तुल्यावस्थे tulyāvasthe
तुल्यावस्थानि tulyāvasthāni
Vocative तुल्यावस्थ tulyāvastha
तुल्यावस्थे tulyāvasthe
तुल्यावस्थानि tulyāvasthāni
Accusative तुल्यावस्थम् tulyāvastham
तुल्यावस्थे tulyāvasthe
तुल्यावस्थानि tulyāvasthāni
Instrumental तुल्यावस्थेन tulyāvasthena
तुल्यावस्थाभ्याम् tulyāvasthābhyām
तुल्यावस्थैः tulyāvasthaiḥ
Dative तुल्यावस्थाय tulyāvasthāya
तुल्यावस्थाभ्याम् tulyāvasthābhyām
तुल्यावस्थेभ्यः tulyāvasthebhyaḥ
Ablative तुल्यावस्थात् tulyāvasthāt
तुल्यावस्थाभ्याम् tulyāvasthābhyām
तुल्यावस्थेभ्यः tulyāvasthebhyaḥ
Genitive तुल्यावस्थस्य tulyāvasthasya
तुल्यावस्थयोः tulyāvasthayoḥ
तुल्यावस्थानाम् tulyāvasthānām
Locative तुल्यावस्थे tulyāvasthe
तुल्यावस्थयोः tulyāvasthayoḥ
तुल्यावस्थेषु tulyāvastheṣu