Singular | Dual | Plural | |
Nominative |
तुलसिका
tulasikā |
तुलसिके
tulasike |
तुलसिकाः
tulasikāḥ |
Vocative |
तुलसिके
tulasike |
तुलसिके
tulasike |
तुलसिकाः
tulasikāḥ |
Accusative |
तुलसिकाम्
tulasikām |
तुलसिके
tulasike |
तुलसिकाः
tulasikāḥ |
Instrumental |
तुलसिकया
tulasikayā |
तुलसिकाभ्याम्
tulasikābhyām |
तुलसिकाभिः
tulasikābhiḥ |
Dative |
तुलसिकायै
tulasikāyai |
तुलसिकाभ्याम्
tulasikābhyām |
तुलसिकाभ्यः
tulasikābhyaḥ |
Ablative |
तुलसिकायाः
tulasikāyāḥ |
तुलसिकाभ्याम्
tulasikābhyām |
तुलसिकाभ्यः
tulasikābhyaḥ |
Genitive |
तुलसिकायाः
tulasikāyāḥ |
तुलसिकयोः
tulasikayoḥ |
तुलसिकानाम्
tulasikānām |
Locative |
तुलसिकायाम्
tulasikāyām |
तुलसिकयोः
tulasikayoḥ |
तुलसिकासु
tulasikāsu |