Sanskrit tools

Sanskrit declension


Declension of तुलसीविवाह tulasīvivāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुलसीविवाहः tulasīvivāhaḥ
तुलसीविवाहौ tulasīvivāhau
तुलसीविवाहाः tulasīvivāhāḥ
Vocative तुलसीविवाह tulasīvivāha
तुलसीविवाहौ tulasīvivāhau
तुलसीविवाहाः tulasīvivāhāḥ
Accusative तुलसीविवाहम् tulasīvivāham
तुलसीविवाहौ tulasīvivāhau
तुलसीविवाहान् tulasīvivāhān
Instrumental तुलसीविवाहेन tulasīvivāhena
तुलसीविवाहाभ्याम् tulasīvivāhābhyām
तुलसीविवाहैः tulasīvivāhaiḥ
Dative तुलसीविवाहाय tulasīvivāhāya
तुलसीविवाहाभ्याम् tulasīvivāhābhyām
तुलसीविवाहेभ्यः tulasīvivāhebhyaḥ
Ablative तुलसीविवाहात् tulasīvivāhāt
तुलसीविवाहाभ्याम् tulasīvivāhābhyām
तुलसीविवाहेभ्यः tulasīvivāhebhyaḥ
Genitive तुलसीविवाहस्य tulasīvivāhasya
तुलसीविवाहयोः tulasīvivāhayoḥ
तुलसीविवाहानाम् tulasīvivāhānām
Locative तुलसीविवाहे tulasīvivāhe
तुलसीविवाहयोः tulasīvivāhayoḥ
तुलसीविवाहेषु tulasīvivāheṣu