| Singular | Dual | Plural |
Nominative |
तुलसीविवाहः
tulasīvivāhaḥ
|
तुलसीविवाहौ
tulasīvivāhau
|
तुलसीविवाहाः
tulasīvivāhāḥ
|
Vocative |
तुलसीविवाह
tulasīvivāha
|
तुलसीविवाहौ
tulasīvivāhau
|
तुलसीविवाहाः
tulasīvivāhāḥ
|
Accusative |
तुलसीविवाहम्
tulasīvivāham
|
तुलसीविवाहौ
tulasīvivāhau
|
तुलसीविवाहान्
tulasīvivāhān
|
Instrumental |
तुलसीविवाहेन
tulasīvivāhena
|
तुलसीविवाहाभ्याम्
tulasīvivāhābhyām
|
तुलसीविवाहैः
tulasīvivāhaiḥ
|
Dative |
तुलसीविवाहाय
tulasīvivāhāya
|
तुलसीविवाहाभ्याम्
tulasīvivāhābhyām
|
तुलसीविवाहेभ्यः
tulasīvivāhebhyaḥ
|
Ablative |
तुलसीविवाहात्
tulasīvivāhāt
|
तुलसीविवाहाभ्याम्
tulasīvivāhābhyām
|
तुलसीविवाहेभ्यः
tulasīvivāhebhyaḥ
|
Genitive |
तुलसीविवाहस्य
tulasīvivāhasya
|
तुलसीविवाहयोः
tulasīvivāhayoḥ
|
तुलसीविवाहानाम्
tulasīvivāhānām
|
Locative |
तुलसीविवाहे
tulasīvivāhe
|
तुलसीविवाहयोः
tulasīvivāhayoḥ
|
तुलसीविवाहेषु
tulasīvivāheṣu
|