Sanskrit tools

Sanskrit declension


Declension of तुलसीवृन्दावन tulasīvṛndāvana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुलसीवृन्दावनम् tulasīvṛndāvanam
तुलसीवृन्दावने tulasīvṛndāvane
तुलसीवृन्दावनानि tulasīvṛndāvanāni
Vocative तुलसीवृन्दावन tulasīvṛndāvana
तुलसीवृन्दावने tulasīvṛndāvane
तुलसीवृन्दावनानि tulasīvṛndāvanāni
Accusative तुलसीवृन्दावनम् tulasīvṛndāvanam
तुलसीवृन्दावने tulasīvṛndāvane
तुलसीवृन्दावनानि tulasīvṛndāvanāni
Instrumental तुलसीवृन्दावनेन tulasīvṛndāvanena
तुलसीवृन्दावनाभ्याम् tulasīvṛndāvanābhyām
तुलसीवृन्दावनैः tulasīvṛndāvanaiḥ
Dative तुलसीवृन्दावनाय tulasīvṛndāvanāya
तुलसीवृन्दावनाभ्याम् tulasīvṛndāvanābhyām
तुलसीवृन्दावनेभ्यः tulasīvṛndāvanebhyaḥ
Ablative तुलसीवृन्दावनात् tulasīvṛndāvanāt
तुलसीवृन्दावनाभ्याम् tulasīvṛndāvanābhyām
तुलसीवृन्दावनेभ्यः tulasīvṛndāvanebhyaḥ
Genitive तुलसीवृन्दावनस्य tulasīvṛndāvanasya
तुलसीवृन्दावनयोः tulasīvṛndāvanayoḥ
तुलसीवृन्दावनानाम् tulasīvṛndāvanānām
Locative तुलसीवृन्दावने tulasīvṛndāvane
तुलसीवृन्दावनयोः tulasīvṛndāvanayoḥ
तुलसीवृन्दावनेषु tulasīvṛndāvaneṣu