Sanskrit tools

Sanskrit declension


Declension of तूष्णींशील tūṣṇīṁśīla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तूष्णींशीलम् tūṣṇīṁśīlam
तूष्णींशीले tūṣṇīṁśīle
तूष्णींशीलानि tūṣṇīṁśīlāni
Vocative तूष्णींशील tūṣṇīṁśīla
तूष्णींशीले tūṣṇīṁśīle
तूष्णींशीलानि tūṣṇīṁśīlāni
Accusative तूष्णींशीलम् tūṣṇīṁśīlam
तूष्णींशीले tūṣṇīṁśīle
तूष्णींशीलानि tūṣṇīṁśīlāni
Instrumental तूष्णींशीलेन tūṣṇīṁśīlena
तूष्णींशीलाभ्याम् tūṣṇīṁśīlābhyām
तूष्णींशीलैः tūṣṇīṁśīlaiḥ
Dative तूष्णींशीलाय tūṣṇīṁśīlāya
तूष्णींशीलाभ्याम् tūṣṇīṁśīlābhyām
तूष्णींशीलेभ्यः tūṣṇīṁśīlebhyaḥ
Ablative तूष्णींशीलात् tūṣṇīṁśīlāt
तूष्णींशीलाभ्याम् tūṣṇīṁśīlābhyām
तूष्णींशीलेभ्यः tūṣṇīṁśīlebhyaḥ
Genitive तूष्णींशीलस्य tūṣṇīṁśīlasya
तूष्णींशीलयोः tūṣṇīṁśīlayoḥ
तूष्णींशीलानाम् tūṣṇīṁśīlānām
Locative तूष्णींशीले tūṣṇīṁśīle
तूष्णींशीलयोः tūṣṇīṁśīlayoḥ
तूष्णींशीलेषु tūṣṇīṁśīleṣu