Sanskrit tools

Sanskrit declension


Declension of तूष्णींजप tūṣṇīṁjapa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तूष्णींजपः tūṣṇīṁjapaḥ
तूष्णींजपौ tūṣṇīṁjapau
तूष्णींजपाः tūṣṇīṁjapāḥ
Vocative तूष्णींजप tūṣṇīṁjapa
तूष्णींजपौ tūṣṇīṁjapau
तूष्णींजपाः tūṣṇīṁjapāḥ
Accusative तूष्णींजपम् tūṣṇīṁjapam
तूष्णींजपौ tūṣṇīṁjapau
तूष्णींजपान् tūṣṇīṁjapān
Instrumental तूष्णींजपेन tūṣṇīṁjapena
तूष्णींजपाभ्याम् tūṣṇīṁjapābhyām
तूष्णींजपैः tūṣṇīṁjapaiḥ
Dative तूष्णींजपाय tūṣṇīṁjapāya
तूष्णींजपाभ्याम् tūṣṇīṁjapābhyām
तूष्णींजपेभ्यः tūṣṇīṁjapebhyaḥ
Ablative तूष्णींजपात् tūṣṇīṁjapāt
तूष्णींजपाभ्याम् tūṣṇīṁjapābhyām
तूष्णींजपेभ्यः tūṣṇīṁjapebhyaḥ
Genitive तूष्णींजपस्य tūṣṇīṁjapasya
तूष्णींजपयोः tūṣṇīṁjapayoḥ
तूष्णींजपानाम् tūṣṇīṁjapānām
Locative तूष्णींजपे tūṣṇīṁjape
तूष्णींजपयोः tūṣṇīṁjapayoḥ
तूष्णींजपेषु tūṣṇīṁjapeṣu