| Singular | Dual | Plural | |
| Nominative |
तृचः
tṛcaḥ |
तृचौ
tṛcau |
तृचाः
tṛcāḥ |
| Vocative |
तृच
tṛca |
तृचौ
tṛcau |
तृचाः
tṛcāḥ |
| Accusative |
तृचम्
tṛcam |
तृचौ
tṛcau |
तृचान्
tṛcān |
| Instrumental |
तृचेन
tṛcena |
तृचाभ्याम्
tṛcābhyām |
तृचैः
tṛcaiḥ |
| Dative |
तृचाय
tṛcāya |
तृचाभ्याम्
tṛcābhyām |
तृचेभ्यः
tṛcebhyaḥ |
| Ablative |
तृचात्
tṛcāt |
तृचाभ्याम्
tṛcābhyām |
तृचेभ्यः
tṛcebhyaḥ |
| Genitive |
तृचस्य
tṛcasya |
तृचयोः
tṛcayoḥ |
तृचानाम्
tṛcānām |
| Locative |
तृचे
tṛce |
तृचयोः
tṛcayoḥ |
तृचेषु
tṛceṣu |