| Singular | Dual | Plural | |
| Nominative |
तृतः
tṛtaḥ |
तृतौ
tṛtau |
तृताः
tṛtāḥ |
| Vocative |
तृत
tṛta |
तृतौ
tṛtau |
तृताः
tṛtāḥ |
| Accusative |
तृतम्
tṛtam |
तृतौ
tṛtau |
तृतान्
tṛtān |
| Instrumental |
तृतेन
tṛtena |
तृताभ्याम्
tṛtābhyām |
तृतैः
tṛtaiḥ |
| Dative |
तृताय
tṛtāya |
तृताभ्याम्
tṛtābhyām |
तृतेभ्यः
tṛtebhyaḥ |
| Ablative |
तृतात्
tṛtāt |
तृताभ्याम्
tṛtābhyām |
तृतेभ्यः
tṛtebhyaḥ |
| Genitive |
तृतस्य
tṛtasya |
तृतयोः
tṛtayoḥ |
तृतानाम्
tṛtānām |
| Locative |
तृते
tṛte |
तृतयोः
tṛtayoḥ |
तृतेषु
tṛteṣu |