| Singular | Dual | Plural |
| Nominative |
तृणकर्णः
tṛṇakarṇaḥ
|
तृणकर्णौ
tṛṇakarṇau
|
तृणकर्णाः
tṛṇakarṇāḥ
|
| Vocative |
तृणकर्ण
tṛṇakarṇa
|
तृणकर्णौ
tṛṇakarṇau
|
तृणकर्णाः
tṛṇakarṇāḥ
|
| Accusative |
तृणकर्णम्
tṛṇakarṇam
|
तृणकर्णौ
tṛṇakarṇau
|
तृणकर्णान्
tṛṇakarṇān
|
| Instrumental |
तृणकर्णेन
tṛṇakarṇena
|
तृणकर्णाभ्याम्
tṛṇakarṇābhyām
|
तृणकर्णैः
tṛṇakarṇaiḥ
|
| Dative |
तृणकर्णाय
tṛṇakarṇāya
|
तृणकर्णाभ्याम्
tṛṇakarṇābhyām
|
तृणकर्णेभ्यः
tṛṇakarṇebhyaḥ
|
| Ablative |
तृणकर्णात्
tṛṇakarṇāt
|
तृणकर्णाभ्याम्
tṛṇakarṇābhyām
|
तृणकर्णेभ्यः
tṛṇakarṇebhyaḥ
|
| Genitive |
तृणकर्णस्य
tṛṇakarṇasya
|
तृणकर्णयोः
tṛṇakarṇayoḥ
|
तृणकर्णानाम्
tṛṇakarṇānām
|
| Locative |
तृणकर्णे
tṛṇakarṇe
|
तृणकर्णयोः
tṛṇakarṇayoḥ
|
तृणकर्णेषु
tṛṇakarṇeṣu
|