Sanskrit tools

Sanskrit declension


Declension of तृणकूट tṛṇakūṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तृणकूटम् tṛṇakūṭam
तृणकूटे tṛṇakūṭe
तृणकूटानि tṛṇakūṭāni
Vocative तृणकूट tṛṇakūṭa
तृणकूटे tṛṇakūṭe
तृणकूटानि tṛṇakūṭāni
Accusative तृणकूटम् tṛṇakūṭam
तृणकूटे tṛṇakūṭe
तृणकूटानि tṛṇakūṭāni
Instrumental तृणकूटेन tṛṇakūṭena
तृणकूटाभ्याम् tṛṇakūṭābhyām
तृणकूटैः tṛṇakūṭaiḥ
Dative तृणकूटाय tṛṇakūṭāya
तृणकूटाभ्याम् tṛṇakūṭābhyām
तृणकूटेभ्यः tṛṇakūṭebhyaḥ
Ablative तृणकूटात् tṛṇakūṭāt
तृणकूटाभ्याम् tṛṇakūṭābhyām
तृणकूटेभ्यः tṛṇakūṭebhyaḥ
Genitive तृणकूटस्य tṛṇakūṭasya
तृणकूटयोः tṛṇakūṭayoḥ
तृणकूटानाम् tṛṇakūṭānām
Locative तृणकूटे tṛṇakūṭe
तृणकूटयोः tṛṇakūṭayoḥ
तृणकूटेषु tṛṇakūṭeṣu