| Singular | Dual | Plural |
| Nominative |
तृणकूर्चिका
tṛṇakūrcikā
|
तृणकूर्चिके
tṛṇakūrcike
|
तृणकूर्चिकाः
tṛṇakūrcikāḥ
|
| Vocative |
तृणकूर्चिके
tṛṇakūrcike
|
तृणकूर्चिके
tṛṇakūrcike
|
तृणकूर्चिकाः
tṛṇakūrcikāḥ
|
| Accusative |
तृणकूर्चिकाम्
tṛṇakūrcikām
|
तृणकूर्चिके
tṛṇakūrcike
|
तृणकूर्चिकाः
tṛṇakūrcikāḥ
|
| Instrumental |
तृणकूर्चिकया
tṛṇakūrcikayā
|
तृणकूर्चिकाभ्याम्
tṛṇakūrcikābhyām
|
तृणकूर्चिकाभिः
tṛṇakūrcikābhiḥ
|
| Dative |
तृणकूर्चिकायै
tṛṇakūrcikāyai
|
तृणकूर्चिकाभ्याम्
tṛṇakūrcikābhyām
|
तृणकूर्चिकाभ्यः
tṛṇakūrcikābhyaḥ
|
| Ablative |
तृणकूर्चिकायाः
tṛṇakūrcikāyāḥ
|
तृणकूर्चिकाभ्याम्
tṛṇakūrcikābhyām
|
तृणकूर्चिकाभ्यः
tṛṇakūrcikābhyaḥ
|
| Genitive |
तृणकूर्चिकायाः
tṛṇakūrcikāyāḥ
|
तृणकूर्चिकयोः
tṛṇakūrcikayoḥ
|
तृणकूर्चिकानाम्
tṛṇakūrcikānām
|
| Locative |
तृणकूर्चिकायाम्
tṛṇakūrcikāyām
|
तृणकूर्चिकयोः
tṛṇakūrcikayoḥ
|
तृणकूर्चिकासु
tṛṇakūrcikāsu
|