| Singular | Dual | Plural |
| Nominative |
तृणजन्तुः
tṛṇajantuḥ
|
तृणजन्तू
tṛṇajantū
|
तृणजन्तवः
tṛṇajantavaḥ
|
| Vocative |
तृणजन्तो
tṛṇajanto
|
तृणजन्तू
tṛṇajantū
|
तृणजन्तवः
tṛṇajantavaḥ
|
| Accusative |
तृणजन्तुम्
tṛṇajantum
|
तृणजन्तू
tṛṇajantū
|
तृणजन्तून्
tṛṇajantūn
|
| Instrumental |
तृणजन्तुना
tṛṇajantunā
|
तृणजन्तुभ्याम्
tṛṇajantubhyām
|
तृणजन्तुभिः
tṛṇajantubhiḥ
|
| Dative |
तृणजन्तवे
tṛṇajantave
|
तृणजन्तुभ्याम्
tṛṇajantubhyām
|
तृणजन्तुभ्यः
tṛṇajantubhyaḥ
|
| Ablative |
तृणजन्तोः
tṛṇajantoḥ
|
तृणजन्तुभ्याम्
tṛṇajantubhyām
|
तृणजन्तुभ्यः
tṛṇajantubhyaḥ
|
| Genitive |
तृणजन्तोः
tṛṇajantoḥ
|
तृणजन्त्वोः
tṛṇajantvoḥ
|
तृणजन्तूनाम्
tṛṇajantūnām
|
| Locative |
तृणजन्तौ
tṛṇajantau
|
तृणजन्त्वोः
tṛṇajantvoḥ
|
तृणजन्तुषु
tṛṇajantuṣu
|