| Singular | Dual | Plural | |
| Nominative |
तृणजातिः
tṛṇajātiḥ |
तृणजाती
tṛṇajātī |
तृणजातयः
tṛṇajātayaḥ |
| Vocative |
तृणजाते
tṛṇajāte |
तृणजाती
tṛṇajātī |
तृणजातयः
tṛṇajātayaḥ |
| Accusative |
तृणजातिम्
tṛṇajātim |
तृणजाती
tṛṇajātī |
तृणजातीः
tṛṇajātīḥ |
| Instrumental |
तृणजात्या
tṛṇajātyā |
तृणजातिभ्याम्
tṛṇajātibhyām |
तृणजातिभिः
tṛṇajātibhiḥ |
| Dative |
तृणजातये
tṛṇajātaye तृणजात्यै tṛṇajātyai |
तृणजातिभ्याम्
tṛṇajātibhyām |
तृणजातिभ्यः
tṛṇajātibhyaḥ |
| Ablative |
तृणजातेः
tṛṇajāteḥ तृणजात्याः tṛṇajātyāḥ |
तृणजातिभ्याम्
tṛṇajātibhyām |
तृणजातिभ्यः
tṛṇajātibhyaḥ |
| Genitive |
तृणजातेः
tṛṇajāteḥ तृणजात्याः tṛṇajātyāḥ |
तृणजात्योः
tṛṇajātyoḥ |
तृणजातीनाम्
tṛṇajātīnām |
| Locative |
तृणजातौ
tṛṇajātau तृणजात्याम् tṛṇajātyām |
तृणजात्योः
tṛṇajātyoḥ |
तृणजातिषु
tṛṇajātiṣu |