| Singular | Dual | Plural | |
| Nominative |
तृणज्योतिः
tṛṇajyotiḥ |
तृणज्योतिषी
tṛṇajyotiṣī |
तृणज्योतींषि
tṛṇajyotīṁṣi |
| Vocative |
तृणज्योतिः
tṛṇajyotiḥ |
तृणज्योतिषी
tṛṇajyotiṣī |
तृणज्योतींषि
tṛṇajyotīṁṣi |
| Accusative |
तृणज्योतिः
tṛṇajyotiḥ |
तृणज्योतिषी
tṛṇajyotiṣī |
तृणज्योतींषि
tṛṇajyotīṁṣi |
| Instrumental |
तृणज्योतिषा
tṛṇajyotiṣā |
तृणज्योतिर्भ्याम्
tṛṇajyotirbhyām |
तृणज्योतिर्भिः
tṛṇajyotirbhiḥ |
| Dative |
तृणज्योतिषे
tṛṇajyotiṣe |
तृणज्योतिर्भ्याम्
tṛṇajyotirbhyām |
तृणज्योतिर्भ्यः
tṛṇajyotirbhyaḥ |
| Ablative |
तृणज्योतिषः
tṛṇajyotiṣaḥ |
तृणज्योतिर्भ्याम्
tṛṇajyotirbhyām |
तृणज्योतिर्भ्यः
tṛṇajyotirbhyaḥ |
| Genitive |
तृणज्योतिषः
tṛṇajyotiṣaḥ |
तृणज्योतिषोः
tṛṇajyotiṣoḥ |
तृणज्योतिषाम्
tṛṇajyotiṣām |
| Locative |
तृणज्योतिषि
tṛṇajyotiṣi |
तृणज्योतिषोः
tṛṇajyotiṣoḥ |
तृणज्योतिःषु
tṛṇajyotiḥṣu तृणज्योतिष्षु tṛṇajyotiṣṣu |