| Singular | Dual | Plural | |
| Nominative |
तृणता
tṛṇatā |
तृणते
tṛṇate |
तृणताः
tṛṇatāḥ |
| Vocative |
तृणते
tṛṇate |
तृणते
tṛṇate |
तृणताः
tṛṇatāḥ |
| Accusative |
तृणताम्
tṛṇatām |
तृणते
tṛṇate |
तृणताः
tṛṇatāḥ |
| Instrumental |
तृणतया
tṛṇatayā |
तृणताभ्याम्
tṛṇatābhyām |
तृणताभिः
tṛṇatābhiḥ |
| Dative |
तृणतायै
tṛṇatāyai |
तृणताभ्याम्
tṛṇatābhyām |
तृणताभ्यः
tṛṇatābhyaḥ |
| Ablative |
तृणतायाः
tṛṇatāyāḥ |
तृणताभ्याम्
tṛṇatābhyām |
तृणताभ्यः
tṛṇatābhyaḥ |
| Genitive |
तृणतायाः
tṛṇatāyāḥ |
तृणतयोः
tṛṇatayoḥ |
तृणतानाम्
tṛṇatānām |
| Locative |
तृणतायाम्
tṛṇatāyām |
तृणतयोः
tṛṇatayoḥ |
तृणतासु
tṛṇatāsu |