| Singular | Dual | Plural |
| Nominative |
तृणत्वचः
tṛṇatvacaḥ
|
तृणत्वचौ
tṛṇatvacau
|
तृणत्वचाः
tṛṇatvacāḥ
|
| Vocative |
तृणत्वच
tṛṇatvaca
|
तृणत्वचौ
tṛṇatvacau
|
तृणत्वचाः
tṛṇatvacāḥ
|
| Accusative |
तृणत्वचम्
tṛṇatvacam
|
तृणत्वचौ
tṛṇatvacau
|
तृणत्वचान्
tṛṇatvacān
|
| Instrumental |
तृणत्वचेन
tṛṇatvacena
|
तृणत्वचाभ्याम्
tṛṇatvacābhyām
|
तृणत्वचैः
tṛṇatvacaiḥ
|
| Dative |
तृणत्वचाय
tṛṇatvacāya
|
तृणत्वचाभ्याम्
tṛṇatvacābhyām
|
तृणत्वचेभ्यः
tṛṇatvacebhyaḥ
|
| Ablative |
तृणत्वचात्
tṛṇatvacāt
|
तृणत्वचाभ्याम्
tṛṇatvacābhyām
|
तृणत्वचेभ्यः
tṛṇatvacebhyaḥ
|
| Genitive |
तृणत्वचस्य
tṛṇatvacasya
|
तृणत्वचयोः
tṛṇatvacayoḥ
|
तृणत्वचानाम्
tṛṇatvacānām
|
| Locative |
तृणत्वचे
tṛṇatvace
|
तृणत्वचयोः
tṛṇatvacayoḥ
|
तृणत्वचेषु
tṛṇatvaceṣu
|