Sanskrit tools

Sanskrit declension


Declension of तृणबिन्दुशरस् tṛṇabinduśaras, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative तृणबिन्दुशरः tṛṇabinduśaraḥ
तृणबिन्दुशरसी tṛṇabinduśarasī
तृणबिन्दुशरांसि tṛṇabinduśarāṁsi
Vocative तृणबिन्दुशरः tṛṇabinduśaraḥ
तृणबिन्दुशरसी tṛṇabinduśarasī
तृणबिन्दुशरांसि tṛṇabinduśarāṁsi
Accusative तृणबिन्दुशरः tṛṇabinduśaraḥ
तृणबिन्दुशरसी tṛṇabinduśarasī
तृणबिन्दुशरांसि tṛṇabinduśarāṁsi
Instrumental तृणबिन्दुशरसा tṛṇabinduśarasā
तृणबिन्दुशरोभ्याम् tṛṇabinduśarobhyām
तृणबिन्दुशरोभिः tṛṇabinduśarobhiḥ
Dative तृणबिन्दुशरसे tṛṇabinduśarase
तृणबिन्दुशरोभ्याम् tṛṇabinduśarobhyām
तृणबिन्दुशरोभ्यः tṛṇabinduśarobhyaḥ
Ablative तृणबिन्दुशरसः tṛṇabinduśarasaḥ
तृणबिन्दुशरोभ्याम् tṛṇabinduśarobhyām
तृणबिन्दुशरोभ्यः tṛṇabinduśarobhyaḥ
Genitive तृणबिन्दुशरसः tṛṇabinduśarasaḥ
तृणबिन्दुशरसोः tṛṇabinduśarasoḥ
तृणबिन्दुशरसाम् tṛṇabinduśarasām
Locative तृणबिन्दुशरसि tṛṇabinduśarasi
तृणबिन्दुशरसोः tṛṇabinduśarasoḥ
तृणबिन्दुशरःसु tṛṇabinduśaraḥsu
तृणबिन्दुशरस्सु tṛṇabinduśarassu