| Singular | Dual | Plural | |
| Nominative |
तृणभुक्
tṛṇabhuk |
तृणभुजौ
tṛṇabhujau |
तृणभुजः
tṛṇabhujaḥ |
| Vocative |
तृणभुक्
tṛṇabhuk |
तृणभुजौ
tṛṇabhujau |
तृणभुजः
tṛṇabhujaḥ |
| Accusative |
तृणभुजम्
tṛṇabhujam |
तृणभुजौ
tṛṇabhujau |
तृणभुजः
tṛṇabhujaḥ |
| Instrumental |
तृणभुजा
tṛṇabhujā |
तृणभुग्भ्याम्
tṛṇabhugbhyām |
तृणभुग्भिः
tṛṇabhugbhiḥ |
| Dative |
तृणभुजे
tṛṇabhuje |
तृणभुग्भ्याम्
tṛṇabhugbhyām |
तृणभुग्भ्यः
tṛṇabhugbhyaḥ |
| Ablative |
तृणभुजः
tṛṇabhujaḥ |
तृणभुग्भ्याम्
tṛṇabhugbhyām |
तृणभुग्भ्यः
tṛṇabhugbhyaḥ |
| Genitive |
तृणभुजः
tṛṇabhujaḥ |
तृणभुजोः
tṛṇabhujoḥ |
तृणभुजाम्
tṛṇabhujām |
| Locative |
तृणभुजि
tṛṇabhuji |
तृणभुजोः
tṛṇabhujoḥ |
तृणभुक्षु
tṛṇabhukṣu |