| Singular | Dual | Plural | |
| Nominative |
तृणमयः
tṛṇamayaḥ |
तृणमयौ
tṛṇamayau |
तृणमयाः
tṛṇamayāḥ |
| Vocative |
तृणमय
tṛṇamaya |
तृणमयौ
tṛṇamayau |
तृणमयाः
tṛṇamayāḥ |
| Accusative |
तृणमयम्
tṛṇamayam |
तृणमयौ
tṛṇamayau |
तृणमयान्
tṛṇamayān |
| Instrumental |
तृणमयेन
tṛṇamayena |
तृणमयाभ्याम्
tṛṇamayābhyām |
तृणमयैः
tṛṇamayaiḥ |
| Dative |
तृणमयाय
tṛṇamayāya |
तृणमयाभ्याम्
tṛṇamayābhyām |
तृणमयेभ्यः
tṛṇamayebhyaḥ |
| Ablative |
तृणमयात्
tṛṇamayāt |
तृणमयाभ्याम्
tṛṇamayābhyām |
तृणमयेभ्यः
tṛṇamayebhyaḥ |
| Genitive |
तृणमयस्य
tṛṇamayasya |
तृणमययोः
tṛṇamayayoḥ |
तृणमयानाम्
tṛṇamayānām |
| Locative |
तृणमये
tṛṇamaye |
तृणमययोः
tṛṇamayayoḥ |
तृणमयेषु
tṛṇamayeṣu |