| Singular | Dual | Plural | |
| Nominative |
तृणवत्
tṛṇavat |
तृणवती
tṛṇavatī |
तृणवन्ति
tṛṇavanti |
| Vocative |
तृणवत्
tṛṇavat |
तृणवती
tṛṇavatī |
तृणवन्ति
tṛṇavanti |
| Accusative |
तृणवत्
tṛṇavat |
तृणवती
tṛṇavatī |
तृणवन्ति
tṛṇavanti |
| Instrumental |
तृणवता
tṛṇavatā |
तृणवद्भ्याम्
tṛṇavadbhyām |
तृणवद्भिः
tṛṇavadbhiḥ |
| Dative |
तृणवते
tṛṇavate |
तृणवद्भ्याम्
tṛṇavadbhyām |
तृणवद्भ्यः
tṛṇavadbhyaḥ |
| Ablative |
तृणवतः
tṛṇavataḥ |
तृणवद्भ्याम्
tṛṇavadbhyām |
तृणवद्भ्यः
tṛṇavadbhyaḥ |
| Genitive |
तृणवतः
tṛṇavataḥ |
तृणवतोः
tṛṇavatoḥ |
तृणवताम्
tṛṇavatām |
| Locative |
तृणवति
tṛṇavati |
तृणवतोः
tṛṇavatoḥ |
तृणवत्सु
tṛṇavatsu |