| Singular | Dual | Plural |
| Nominative |
तृणशून्यम्
tṛṇaśūnyam
|
तृणशून्ये
tṛṇaśūnye
|
तृणशून्यानि
tṛṇaśūnyāni
|
| Vocative |
तृणशून्य
tṛṇaśūnya
|
तृणशून्ये
tṛṇaśūnye
|
तृणशून्यानि
tṛṇaśūnyāni
|
| Accusative |
तृणशून्यम्
tṛṇaśūnyam
|
तृणशून्ये
tṛṇaśūnye
|
तृणशून्यानि
tṛṇaśūnyāni
|
| Instrumental |
तृणशून्येन
tṛṇaśūnyena
|
तृणशून्याभ्याम्
tṛṇaśūnyābhyām
|
तृणशून्यैः
tṛṇaśūnyaiḥ
|
| Dative |
तृणशून्याय
tṛṇaśūnyāya
|
तृणशून्याभ्याम्
tṛṇaśūnyābhyām
|
तृणशून्येभ्यः
tṛṇaśūnyebhyaḥ
|
| Ablative |
तृणशून्यात्
tṛṇaśūnyāt
|
तृणशून्याभ्याम्
tṛṇaśūnyābhyām
|
तृणशून्येभ्यः
tṛṇaśūnyebhyaḥ
|
| Genitive |
तृणशून्यस्य
tṛṇaśūnyasya
|
तृणशून्ययोः
tṛṇaśūnyayoḥ
|
तृणशून्यानाम्
tṛṇaśūnyānām
|
| Locative |
तृणशून्ये
tṛṇaśūnye
|
तृणशून्ययोः
tṛṇaśūnyayoḥ
|
तृणशून्येषु
tṛṇaśūnyeṣu
|