Sanskrit tools

Sanskrit declension


Declension of तृणशून्य tṛṇaśūnya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तृणशून्यम् tṛṇaśūnyam
तृणशून्ये tṛṇaśūnye
तृणशून्यानि tṛṇaśūnyāni
Vocative तृणशून्य tṛṇaśūnya
तृणशून्ये tṛṇaśūnye
तृणशून्यानि tṛṇaśūnyāni
Accusative तृणशून्यम् tṛṇaśūnyam
तृणशून्ये tṛṇaśūnye
तृणशून्यानि tṛṇaśūnyāni
Instrumental तृणशून्येन tṛṇaśūnyena
तृणशून्याभ्याम् tṛṇaśūnyābhyām
तृणशून्यैः tṛṇaśūnyaiḥ
Dative तृणशून्याय tṛṇaśūnyāya
तृणशून्याभ्याम् tṛṇaśūnyābhyām
तृणशून्येभ्यः tṛṇaśūnyebhyaḥ
Ablative तृणशून्यात् tṛṇaśūnyāt
तृणशून्याभ्याम् tṛṇaśūnyābhyām
तृणशून्येभ्यः tṛṇaśūnyebhyaḥ
Genitive तृणशून्यस्य tṛṇaśūnyasya
तृणशून्ययोः tṛṇaśūnyayoḥ
तृणशून्यानाम् tṛṇaśūnyānām
Locative तृणशून्ये tṛṇaśūnye
तृणशून्ययोः tṛṇaśūnyayoḥ
तृणशून्येषु tṛṇaśūnyeṣu