| Singular | Dual | Plural |
| Nominative |
तृणसंवाहः
tṛṇasaṁvāhaḥ
|
तृणसंवाहौ
tṛṇasaṁvāhau
|
तृणसंवाहाः
tṛṇasaṁvāhāḥ
|
| Vocative |
तृणसंवाह
tṛṇasaṁvāha
|
तृणसंवाहौ
tṛṇasaṁvāhau
|
तृणसंवाहाः
tṛṇasaṁvāhāḥ
|
| Accusative |
तृणसंवाहम्
tṛṇasaṁvāham
|
तृणसंवाहौ
tṛṇasaṁvāhau
|
तृणसंवाहान्
tṛṇasaṁvāhān
|
| Instrumental |
तृणसंवाहेन
tṛṇasaṁvāhena
|
तृणसंवाहाभ्याम्
tṛṇasaṁvāhābhyām
|
तृणसंवाहैः
tṛṇasaṁvāhaiḥ
|
| Dative |
तृणसंवाहाय
tṛṇasaṁvāhāya
|
तृणसंवाहाभ्याम्
tṛṇasaṁvāhābhyām
|
तृणसंवाहेभ्यः
tṛṇasaṁvāhebhyaḥ
|
| Ablative |
तृणसंवाहात्
tṛṇasaṁvāhāt
|
तृणसंवाहाभ्याम्
tṛṇasaṁvāhābhyām
|
तृणसंवाहेभ्यः
tṛṇasaṁvāhebhyaḥ
|
| Genitive |
तृणसंवाहस्य
tṛṇasaṁvāhasya
|
तृणसंवाहयोः
tṛṇasaṁvāhayoḥ
|
तृणसंवाहानाम्
tṛṇasaṁvāhānām
|
| Locative |
तृणसंवाहे
tṛṇasaṁvāhe
|
तृणसंवाहयोः
tṛṇasaṁvāhayoḥ
|
तृणसंवाहेषु
tṛṇasaṁvāheṣu
|