| Singular | Dual | Plural |
| Nominative |
तृणस्तारकः
tṛṇastārakaḥ
|
तृणस्तारकौ
tṛṇastārakau
|
तृणस्तारकाः
tṛṇastārakāḥ
|
| Vocative |
तृणस्तारक
tṛṇastāraka
|
तृणस्तारकौ
tṛṇastārakau
|
तृणस्तारकाः
tṛṇastārakāḥ
|
| Accusative |
तृणस्तारकम्
tṛṇastārakam
|
तृणस्तारकौ
tṛṇastārakau
|
तृणस्तारकान्
tṛṇastārakān
|
| Instrumental |
तृणस्तारकेण
tṛṇastārakeṇa
|
तृणस्तारकाभ्याम्
tṛṇastārakābhyām
|
तृणस्तारकैः
tṛṇastārakaiḥ
|
| Dative |
तृणस्तारकाय
tṛṇastārakāya
|
तृणस्तारकाभ्याम्
tṛṇastārakābhyām
|
तृणस्तारकेभ्यः
tṛṇastārakebhyaḥ
|
| Ablative |
तृणस्तारकात्
tṛṇastārakāt
|
तृणस्तारकाभ्याम्
tṛṇastārakābhyām
|
तृणस्तारकेभ्यः
tṛṇastārakebhyaḥ
|
| Genitive |
तृणस्तारकस्य
tṛṇastārakasya
|
तृणस्तारकयोः
tṛṇastārakayoḥ
|
तृणस्तारकाणाम्
tṛṇastārakāṇām
|
| Locative |
तृणस्तारके
tṛṇastārake
|
तृणस्तारकयोः
tṛṇastārakayoḥ
|
तृणस्तारकेषु
tṛṇastārakeṣu
|