| Singular | Dual | Plural | |
| Nominative |
तृणकम्
tṛṇakam |
तृणके
tṛṇake |
तृणकानि
tṛṇakāni |
| Vocative |
तृणक
tṛṇaka |
तृणके
tṛṇake |
तृणकानि
tṛṇakāni |
| Accusative |
तृणकम्
tṛṇakam |
तृणके
tṛṇake |
तृणकानि
tṛṇakāni |
| Instrumental |
तृणकेन
tṛṇakena |
तृणकाभ्याम्
tṛṇakābhyām |
तृणकैः
tṛṇakaiḥ |
| Dative |
तृणकाय
tṛṇakāya |
तृणकाभ्याम्
tṛṇakābhyām |
तृणकेभ्यः
tṛṇakebhyaḥ |
| Ablative |
तृणकात्
tṛṇakāt |
तृणकाभ्याम्
tṛṇakābhyām |
तृणकेभ्यः
tṛṇakebhyaḥ |
| Genitive |
तृणकस्य
tṛṇakasya |
तृणकयोः
tṛṇakayoḥ |
तृणकानाम्
tṛṇakānām |
| Locative |
तृणके
tṛṇake |
तृणकयोः
tṛṇakayoḥ |
तृणकेषु
tṛṇakeṣu |