| Singular | Dual | Plural | |
| Nominative |
तृण्या
tṛṇyā |
तृण्ये
tṛṇye |
तृण्याः
tṛṇyāḥ |
| Vocative |
तृण्ये
tṛṇye |
तृण्ये
tṛṇye |
तृण्याः
tṛṇyāḥ |
| Accusative |
तृण्याम्
tṛṇyām |
तृण्ये
tṛṇye |
तृण्याः
tṛṇyāḥ |
| Instrumental |
तृण्यया
tṛṇyayā |
तृण्याभ्याम्
tṛṇyābhyām |
तृण्याभिः
tṛṇyābhiḥ |
| Dative |
तृण्यायै
tṛṇyāyai |
तृण्याभ्याम्
tṛṇyābhyām |
तृण्याभ्यः
tṛṇyābhyaḥ |
| Ablative |
तृण्यायाः
tṛṇyāyāḥ |
तृण्याभ्याम्
tṛṇyābhyām |
तृण्याभ्यः
tṛṇyābhyaḥ |
| Genitive |
तृण्यायाः
tṛṇyāyāḥ |
तृण्ययोः
tṛṇyayoḥ |
तृण्यानाम्
tṛṇyānām |
| Locative |
तृण्यायाम्
tṛṇyāyām |
तृण्ययोः
tṛṇyayoḥ |
तृण्यासु
tṛṇyāsu |