| Singular | Dual | Plural | |
| Nominative |
तृतीयः
tṛtīyaḥ |
तृतीयौ
tṛtīyau |
तृतीयाः
tṛtīyāḥ |
| Vocative |
तृतीय
tṛtīya |
तृतीयौ
tṛtīyau |
तृतीयाः
tṛtīyāḥ |
| Accusative |
तृतीयम्
tṛtīyam |
तृतीयौ
tṛtīyau |
तृतीयान्
tṛtīyān |
| Instrumental |
तृतीयेन
tṛtīyena |
तृतीयाभ्याम्
tṛtīyābhyām |
तृतीयैः
tṛtīyaiḥ |
| Dative |
तृतीयाय
tṛtīyāya |
तृतीयाभ्याम्
tṛtīyābhyām |
तृतीयेभ्यः
tṛtīyebhyaḥ |
| Ablative |
तृतीयात्
tṛtīyāt |
तृतीयाभ्याम्
tṛtīyābhyām |
तृतीयेभ्यः
tṛtīyebhyaḥ |
| Genitive |
तृतीयस्य
tṛtīyasya |
तृतीययोः
tṛtīyayoḥ |
तृतीयानाम्
tṛtīyānām |
| Locative |
तृतीये
tṛtīye |
तृतीययोः
tṛtīyayoḥ |
तृतीयेषु
tṛtīyeṣu |